Declension table of ?ghāṭayitavya

Deva

NeuterSingularDualPlural
Nominativeghāṭayitavyam ghāṭayitavye ghāṭayitavyāni
Vocativeghāṭayitavya ghāṭayitavye ghāṭayitavyāni
Accusativeghāṭayitavyam ghāṭayitavye ghāṭayitavyāni
Instrumentalghāṭayitavyena ghāṭayitavyābhyām ghāṭayitavyaiḥ
Dativeghāṭayitavyāya ghāṭayitavyābhyām ghāṭayitavyebhyaḥ
Ablativeghāṭayitavyāt ghāṭayitavyābhyām ghāṭayitavyebhyaḥ
Genitiveghāṭayitavyasya ghāṭayitavyayoḥ ghāṭayitavyānām
Locativeghāṭayitavye ghāṭayitavyayoḥ ghāṭayitavyeṣu

Compound ghāṭayitavya -

Adverb -ghāṭayitavyam -ghāṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria