Declension table of ghāṭayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭayitavyam | ghāṭayitavye | ghāṭayitavyāni |
Vocative | ghāṭayitavya | ghāṭayitavye | ghāṭayitavyāni |
Accusative | ghāṭayitavyam | ghāṭayitavye | ghāṭayitavyāni |
Instrumental | ghāṭayitavyena | ghāṭayitavyābhyām | ghāṭayitavyaiḥ |
Dative | ghāṭayitavyāya | ghāṭayitavyābhyām | ghāṭayitavyebhyaḥ |
Ablative | ghāṭayitavyāt | ghāṭayitavyābhyām | ghāṭayitavyebhyaḥ |
Genitive | ghāṭayitavyasya | ghāṭayitavyayoḥ | ghāṭayitavyānām |
Locative | ghāṭayitavye | ghāṭayitavyayoḥ | ghāṭayitavyeṣu |