Declension table of ?jaghaṭāna

Deva

NeuterSingularDualPlural
Nominativejaghaṭānam jaghaṭāne jaghaṭānāni
Vocativejaghaṭāna jaghaṭāne jaghaṭānāni
Accusativejaghaṭānam jaghaṭāne jaghaṭānāni
Instrumentaljaghaṭānena jaghaṭānābhyām jaghaṭānaiḥ
Dativejaghaṭānāya jaghaṭānābhyām jaghaṭānebhyaḥ
Ablativejaghaṭānāt jaghaṭānābhyām jaghaṭānebhyaḥ
Genitivejaghaṭānasya jaghaṭānayoḥ jaghaṭānānām
Locativejaghaṭāne jaghaṭānayoḥ jaghaṭāneṣu

Compound jaghaṭāna -

Adverb -jaghaṭānam -jaghaṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria