Declension table of jaghaṭānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṭānam | jaghaṭāne | jaghaṭānāni |
Vocative | jaghaṭāna | jaghaṭāne | jaghaṭānāni |
Accusative | jaghaṭānam | jaghaṭāne | jaghaṭānāni |
Instrumental | jaghaṭānena | jaghaṭānābhyām | jaghaṭānaiḥ |
Dative | jaghaṭānāya | jaghaṭānābhyām | jaghaṭānebhyaḥ |
Ablative | jaghaṭānāt | jaghaṭānābhyām | jaghaṭānebhyaḥ |
Genitive | jaghaṭānasya | jaghaṭānayoḥ | jaghaṭānānām |
Locative | jaghaṭāne | jaghaṭānayoḥ | jaghaṭāneṣu |