Conjugation tables of nij

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstniñje niñjvahe niñjmahe
Secondniṅkṣe niñjāthe niṅgdhve
Thirdniṅkte niñjāte niñjate


PassiveSingularDualPlural
Firstnijye nijyāvahe nijyāmahe
Secondnijyase nijyethe nijyadhve
Thirdnijyate nijyete nijyante


Imperfect

MiddleSingularDualPlural
Firstaniñji aniñjvahi aniñjmahi
Secondaniṅkthāḥ aniñjāthām aniṅgdhvam
Thirdaniṅkta aniñjātām aniñjata


PassiveSingularDualPlural
Firstanijye anijyāvahi anijyāmahi
Secondanijyathāḥ anijyethām anijyadhvam
Thirdanijyata anijyetām anijyanta


Optative

MiddleSingularDualPlural
Firstniñjīya niñjīvahi niñjīmahi
Secondniñjīthāḥ niñjīyāthām niñjīdhvam
Thirdniñjīta niñjīyātām niñjīran


PassiveSingularDualPlural
Firstnijyeya nijyevahi nijyemahi
Secondnijyethāḥ nijyeyāthām nijyedhvam
Thirdnijyeta nijyeyātām nijyeran


Imperative

MiddleSingularDualPlural
Firstniñjai niñjāvahai niñjāmahai
Secondniṅkṣva niñjāthām niṅgdhvam
Thirdniṅktām niñjātām niñjatām


PassiveSingularDualPlural
Firstnijyai nijyāvahai nijyāmahai
Secondnijyasva nijyethām nijyadhvam
Thirdnijyatām nijyetām nijyantām


Future

ActiveSingularDualPlural
Firstnekṣyāmi nekṣyāvaḥ nekṣyāmaḥ
Secondnekṣyasi nekṣyathaḥ nekṣyatha
Thirdnekṣyati nekṣyataḥ nekṣyanti


MiddleSingularDualPlural
Firstnekṣye nekṣyāvahe nekṣyāmahe
Secondnekṣyase nekṣyethe nekṣyadhve
Thirdnekṣyate nekṣyete nekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnektāsmi nektāsvaḥ nektāsmaḥ
Secondnektāsi nektāsthaḥ nektāstha
Thirdnektā nektārau nektāraḥ


Perfect

ActiveSingularDualPlural
Firstniniñja niniñjiva niniñjima
Secondniniñjitha niniñjathuḥ niniñja
Thirdniniñja niniñjatuḥ niniñjuḥ


MiddleSingularDualPlural
Firstniniñje niniñjivahe niniñjimahe
Secondniniñjiṣe niniñjāthe niniñjidhve
Thirdniniñje niniñjāte niniñjire


Benedictive

ActiveSingularDualPlural
Firstnijyāsam nijyāsva nijyāsma
Secondnijyāḥ nijyāstam nijyāsta
Thirdnijyāt nijyāstām nijyāsuḥ

Participles

Past Passive Participle
nikta m. n. niktā f.

Past Active Participle
niktavat m. n. niktavatī f.

Present Middle Participle
niñjāna m. n. niñjānā f.

Present Passive Participle
nijyamāna m. n. nijyamānā f.

Future Active Participle
nekṣyat m. n. nekṣyantī f.

Future Middle Participle
nekṣyamāṇa m. n. nekṣyamāṇā f.

Future Passive Participle
nektavya m. n. nektavyā f.

Future Passive Participle
niṅgya m. n. niṅgyā f.

Future Passive Participle
niñjanīya m. n. niñjanīyā f.

Perfect Active Participle
niniñjvas m. n. niniñjuṣī f.

Perfect Middle Participle
niniñjāna m. n. niniñjānā f.

Indeclinable forms

Infinitive
nektum

Absolutive
niktvā

Absolutive
-nijya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnejayāmi nejayāvaḥ nejayāmaḥ
Secondnejayasi nejayathaḥ nejayatha
Thirdnejayati nejayataḥ nejayanti


MiddleSingularDualPlural
Firstnejaye nejayāvahe nejayāmahe
Secondnejayase nejayethe nejayadhve
Thirdnejayate nejayete nejayante


PassiveSingularDualPlural
Firstnejye nejyāvahe nejyāmahe
Secondnejyase nejyethe nejyadhve
Thirdnejyate nejyete nejyante


Imperfect

ActiveSingularDualPlural
Firstanejayam anejayāva anejayāma
Secondanejayaḥ anejayatam anejayata
Thirdanejayat anejayatām anejayan


MiddleSingularDualPlural
Firstanejaye anejayāvahi anejayāmahi
Secondanejayathāḥ anejayethām anejayadhvam
Thirdanejayata anejayetām anejayanta


PassiveSingularDualPlural
Firstanejye anejyāvahi anejyāmahi
Secondanejyathāḥ anejyethām anejyadhvam
Thirdanejyata anejyetām anejyanta


Optative

ActiveSingularDualPlural
Firstnejayeyam nejayeva nejayema
Secondnejayeḥ nejayetam nejayeta
Thirdnejayet nejayetām nejayeyuḥ


MiddleSingularDualPlural
Firstnejayeya nejayevahi nejayemahi
Secondnejayethāḥ nejayeyāthām nejayedhvam
Thirdnejayeta nejayeyātām nejayeran


PassiveSingularDualPlural
Firstnejyeya nejyevahi nejyemahi
Secondnejyethāḥ nejyeyāthām nejyedhvam
Thirdnejyeta nejyeyātām nejyeran


Imperative

ActiveSingularDualPlural
Firstnejayāni nejayāva nejayāma
Secondnejaya nejayatam nejayata
Thirdnejayatu nejayatām nejayantu


MiddleSingularDualPlural
Firstnejayai nejayāvahai nejayāmahai
Secondnejayasva nejayethām nejayadhvam
Thirdnejayatām nejayetām nejayantām


PassiveSingularDualPlural
Firstnejyai nejyāvahai nejyāmahai
Secondnejyasva nejyethām nejyadhvam
Thirdnejyatām nejyetām nejyantām


Future

ActiveSingularDualPlural
Firstnejayiṣyāmi nejayiṣyāvaḥ nejayiṣyāmaḥ
Secondnejayiṣyasi nejayiṣyathaḥ nejayiṣyatha
Thirdnejayiṣyati nejayiṣyataḥ nejayiṣyanti


MiddleSingularDualPlural
Firstnejayiṣye nejayiṣyāvahe nejayiṣyāmahe
Secondnejayiṣyase nejayiṣyethe nejayiṣyadhve
Thirdnejayiṣyate nejayiṣyete nejayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnejayitāsmi nejayitāsvaḥ nejayitāsmaḥ
Secondnejayitāsi nejayitāsthaḥ nejayitāstha
Thirdnejayitā nejayitārau nejayitāraḥ

Participles

Past Passive Participle
nejita m. n. nejitā f.

Past Active Participle
nejitavat m. n. nejitavatī f.

Present Active Participle
nejayat m. n. nejayantī f.

Present Middle Participle
nejayamāna m. n. nejayamānā f.

Present Passive Participle
nejyamāna m. n. nejyamānā f.

Future Active Participle
nejayiṣyat m. n. nejayiṣyantī f.

Future Middle Participle
nejayiṣyamāṇa m. n. nejayiṣyamāṇā f.

Future Passive Participle
nejya m. n. nejyā f.

Future Passive Participle
nejanīya m. n. nejanīyā f.

Future Passive Participle
nejayitavya m. n. nejayitavyā f.

Indeclinable forms

Infinitive
nejayitum

Absolutive
nejayitvā

Absolutive
-nejya

Periphrastic Perfect
nejayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstnenejmi nenijīmi nenijvaḥ nenijmaḥ
Secondnenekṣi nenijīṣi nenikthaḥ neniktha
Thirdnenekti nenijīti neniktaḥ nenijati


Imperfect

ActiveSingularDualPlural
Firstanenejam anenijva anenijma
Secondanenek anenijīḥ aneniktam anenikta
Thirdanenek anenijīt aneniktām anenejuḥ


Optative

ActiveSingularDualPlural
Firstnenijyām nenijyāva nenijyāma
Secondnenijyāḥ nenijyātam nenijyāta
Thirdnenijyāt nenijyātām nenijyuḥ


Imperative

ActiveSingularDualPlural
Firstnenejāni nenejāva nenejāma
Secondnenigdhi neniktam nenikta
Thirdnenektu nenijītu neniktām nenijatu

Participles

Present Active Participle
nenijat m. n. nenijatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstnenikṣāmi nenikṣāvaḥ nenikṣāmaḥ
Secondnenikṣasi nenikṣathaḥ nenikṣatha
Thirdnenikṣati nenikṣataḥ nenikṣanti


PassiveSingularDualPlural
Firstnenikṣye nenikṣyāvahe nenikṣyāmahe
Secondnenikṣyase nenikṣyethe nenikṣyadhve
Thirdnenikṣyate nenikṣyete nenikṣyante


Imperfect

ActiveSingularDualPlural
Firstanenikṣam anenikṣāva anenikṣāma
Secondanenikṣaḥ anenikṣatam anenikṣata
Thirdanenikṣat anenikṣatām anenikṣan


PassiveSingularDualPlural
Firstanenikṣye anenikṣyāvahi anenikṣyāmahi
Secondanenikṣyathāḥ anenikṣyethām anenikṣyadhvam
Thirdanenikṣyata anenikṣyetām anenikṣyanta


Optative

ActiveSingularDualPlural
Firstnenikṣeyam nenikṣeva nenikṣema
Secondnenikṣeḥ nenikṣetam nenikṣeta
Thirdnenikṣet nenikṣetām nenikṣeyuḥ


PassiveSingularDualPlural
Firstnenikṣyeya nenikṣyevahi nenikṣyemahi
Secondnenikṣyethāḥ nenikṣyeyāthām nenikṣyedhvam
Thirdnenikṣyeta nenikṣyeyātām nenikṣyeran


Imperative

ActiveSingularDualPlural
Firstnenikṣāṇi nenikṣāva nenikṣāma
Secondnenikṣa nenikṣatam nenikṣata
Thirdnenikṣatu nenikṣatām nenikṣantu


PassiveSingularDualPlural
Firstnenikṣyai nenikṣyāvahai nenikṣyāmahai
Secondnenikṣyasva nenikṣyethām nenikṣyadhvam
Thirdnenikṣyatām nenikṣyetām nenikṣyantām


Future

ActiveSingularDualPlural
Firstnenikṣyāmi nenikṣyāvaḥ nenikṣyāmaḥ
Secondnenikṣyasi nenikṣyathaḥ nenikṣyatha
Thirdnenikṣyati nenikṣyataḥ nenikṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnenikṣitāsmi nenikṣitāsvaḥ nenikṣitāsmaḥ
Secondnenikṣitāsi nenikṣitāsthaḥ nenikṣitāstha
Thirdnenikṣitā nenikṣitārau nenikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanenikṣa nanenikṣiva nanenikṣima
Secondnanenikṣitha nanenikṣathuḥ nanenikṣa
Thirdnanenikṣa nanenikṣatuḥ nanenikṣuḥ

Participles

Past Passive Participle
nenikṣita m. n. nenikṣitā f.

Past Active Participle
nenikṣitavat m. n. nenikṣitavatī f.

Present Active Participle
nenikṣat m. n. nenikṣantī f.

Present Passive Participle
nenikṣyamāṇa m. n. nenikṣyamāṇā f.

Future Active Participle
nenikṣyat m. n. nenikṣyantī f.

Future Passive Participle
nenikṣaṇīya m. n. nenikṣaṇīyā f.

Future Passive Participle
nenikṣya m. n. nenikṣyā f.

Future Passive Participle
nenikṣitavya m. n. nenikṣitavyā f.

Perfect Active Participle
nanenikṣvas m. n. nanenikṣuṣī f.

Indeclinable forms

Infinitive
nenikṣitum

Absolutive
nenikṣitvā

Absolutive
-nenikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria