Declension table of ?niṅgya

Deva

NeuterSingularDualPlural
Nominativeniṅgyam niṅgye niṅgyāni
Vocativeniṅgya niṅgye niṅgyāni
Accusativeniṅgyam niṅgye niṅgyāni
Instrumentalniṅgyena niṅgyābhyām niṅgyaiḥ
Dativeniṅgyāya niṅgyābhyām niṅgyebhyaḥ
Ablativeniṅgyāt niṅgyābhyām niṅgyebhyaḥ
Genitiveniṅgyasya niṅgyayoḥ niṅgyānām
Locativeniṅgye niṅgyayoḥ niṅgyeṣu

Compound niṅgya -

Adverb -niṅgyam -niṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria