Declension table of ?nejitā

Deva

FeminineSingularDualPlural
Nominativenejitā nejite nejitāḥ
Vocativenejite nejite nejitāḥ
Accusativenejitām nejite nejitāḥ
Instrumentalnejitayā nejitābhyām nejitābhiḥ
Dativenejitāyai nejitābhyām nejitābhyaḥ
Ablativenejitāyāḥ nejitābhyām nejitābhyaḥ
Genitivenejitāyāḥ nejitayoḥ nejitānām
Locativenejitāyām nejitayoḥ nejitāsu

Adverb -nejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria