Declension table of ?nejanīya

Deva

MasculineSingularDualPlural
Nominativenejanīyaḥ nejanīyau nejanīyāḥ
Vocativenejanīya nejanīyau nejanīyāḥ
Accusativenejanīyam nejanīyau nejanīyān
Instrumentalnejanīyena nejanīyābhyām nejanīyaiḥ nejanīyebhiḥ
Dativenejanīyāya nejanīyābhyām nejanīyebhyaḥ
Ablativenejanīyāt nejanīyābhyām nejanīyebhyaḥ
Genitivenejanīyasya nejanīyayoḥ nejanīyānām
Locativenejanīye nejanīyayoḥ nejanīyeṣu

Compound nejanīya -

Adverb -nejanīyam -nejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria