Declension table of ?niñjāna

Deva

NeuterSingularDualPlural
Nominativeniñjānam niñjāne niñjānāni
Vocativeniñjāna niñjāne niñjānāni
Accusativeniñjānam niñjāne niñjānāni
Instrumentalniñjānena niñjānābhyām niñjānaiḥ
Dativeniñjānāya niñjānābhyām niñjānebhyaḥ
Ablativeniñjānāt niñjānābhyām niñjānebhyaḥ
Genitiveniñjānasya niñjānayoḥ niñjānānām
Locativeniñjāne niñjānayoḥ niñjāneṣu

Compound niñjāna -

Adverb -niñjānam -niñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria