Declension table of ?niniñjvas

Deva

MasculineSingularDualPlural
Nominativeniniñjvān niniñjvāṃsau niniñjvāṃsaḥ
Vocativeniniñjvan niniñjvāṃsau niniñjvāṃsaḥ
Accusativeniniñjvāṃsam niniñjvāṃsau niniñjuṣaḥ
Instrumentalniniñjuṣā niniñjvadbhyām niniñjvadbhiḥ
Dativeniniñjuṣe niniñjvadbhyām niniñjvadbhyaḥ
Ablativeniniñjuṣaḥ niniñjvadbhyām niniñjvadbhyaḥ
Genitiveniniñjuṣaḥ niniñjuṣoḥ niniñjuṣām
Locativeniniñjuṣi niniñjuṣoḥ niniñjvatsu

Compound niniñjvat -

Adverb -niniñjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria