Declension table of ?nejayamāna

Deva

NeuterSingularDualPlural
Nominativenejayamānam nejayamāne nejayamānāni
Vocativenejayamāna nejayamāne nejayamānāni
Accusativenejayamānam nejayamāne nejayamānāni
Instrumentalnejayamānena nejayamānābhyām nejayamānaiḥ
Dativenejayamānāya nejayamānābhyām nejayamānebhyaḥ
Ablativenejayamānāt nejayamānābhyām nejayamānebhyaḥ
Genitivenejayamānasya nejayamānayoḥ nejayamānānām
Locativenejayamāne nejayamānayoḥ nejayamāneṣu

Compound nejayamāna -

Adverb -nejayamānam -nejayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria