Declension table of ?nejayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenejayiṣyamāṇā nejayiṣyamāṇe nejayiṣyamāṇāḥ
Vocativenejayiṣyamāṇe nejayiṣyamāṇe nejayiṣyamāṇāḥ
Accusativenejayiṣyamāṇām nejayiṣyamāṇe nejayiṣyamāṇāḥ
Instrumentalnejayiṣyamāṇayā nejayiṣyamāṇābhyām nejayiṣyamāṇābhiḥ
Dativenejayiṣyamāṇāyai nejayiṣyamāṇābhyām nejayiṣyamāṇābhyaḥ
Ablativenejayiṣyamāṇāyāḥ nejayiṣyamāṇābhyām nejayiṣyamāṇābhyaḥ
Genitivenejayiṣyamāṇāyāḥ nejayiṣyamāṇayoḥ nejayiṣyamāṇānām
Locativenejayiṣyamāṇāyām nejayiṣyamāṇayoḥ nejayiṣyamāṇāsu

Adverb -nejayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria