Declension table of ?nejitavat

Deva

MasculineSingularDualPlural
Nominativenejitavān nejitavantau nejitavantaḥ
Vocativenejitavan nejitavantau nejitavantaḥ
Accusativenejitavantam nejitavantau nejitavataḥ
Instrumentalnejitavatā nejitavadbhyām nejitavadbhiḥ
Dativenejitavate nejitavadbhyām nejitavadbhyaḥ
Ablativenejitavataḥ nejitavadbhyām nejitavadbhyaḥ
Genitivenejitavataḥ nejitavatoḥ nejitavatām
Locativenejitavati nejitavatoḥ nejitavatsu

Compound nejitavat -

Adverb -nejitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria