Declension table of ?nenikṣat

Deva

MasculineSingularDualPlural
Nominativenenikṣan nenikṣantau nenikṣantaḥ
Vocativenenikṣan nenikṣantau nenikṣantaḥ
Accusativenenikṣantam nenikṣantau nenikṣataḥ
Instrumentalnenikṣatā nenikṣadbhyām nenikṣadbhiḥ
Dativenenikṣate nenikṣadbhyām nenikṣadbhyaḥ
Ablativenenikṣataḥ nenikṣadbhyām nenikṣadbhyaḥ
Genitivenenikṣataḥ nenikṣatoḥ nenikṣatām
Locativenenikṣati nenikṣatoḥ nenikṣatsu

Compound nenikṣat -

Adverb -nenikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria