Declension table of ?nejitavatī

Deva

FeminineSingularDualPlural
Nominativenejitavatī nejitavatyau nejitavatyaḥ
Vocativenejitavati nejitavatyau nejitavatyaḥ
Accusativenejitavatīm nejitavatyau nejitavatīḥ
Instrumentalnejitavatyā nejitavatībhyām nejitavatībhiḥ
Dativenejitavatyai nejitavatībhyām nejitavatībhyaḥ
Ablativenejitavatyāḥ nejitavatībhyām nejitavatībhyaḥ
Genitivenejitavatyāḥ nejitavatyoḥ nejitavatīnām
Locativenejitavatyām nejitavatyoḥ nejitavatīṣu

Compound nejitavati - nejitavatī -

Adverb -nejitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria