Declension table of ?nenikṣita

Deva

MasculineSingularDualPlural
Nominativenenikṣitaḥ nenikṣitau nenikṣitāḥ
Vocativenenikṣita nenikṣitau nenikṣitāḥ
Accusativenenikṣitam nenikṣitau nenikṣitān
Instrumentalnenikṣitena nenikṣitābhyām nenikṣitaiḥ nenikṣitebhiḥ
Dativenenikṣitāya nenikṣitābhyām nenikṣitebhyaḥ
Ablativenenikṣitāt nenikṣitābhyām nenikṣitebhyaḥ
Genitivenenikṣitasya nenikṣitayoḥ nenikṣitānām
Locativenenikṣite nenikṣitayoḥ nenikṣiteṣu

Compound nenikṣita -

Adverb -nenikṣitam -nenikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria