Declension table of ?nenikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenenikṣyamāṇaḥ nenikṣyamāṇau nenikṣyamāṇāḥ
Vocativenenikṣyamāṇa nenikṣyamāṇau nenikṣyamāṇāḥ
Accusativenenikṣyamāṇam nenikṣyamāṇau nenikṣyamāṇān
Instrumentalnenikṣyamāṇena nenikṣyamāṇābhyām nenikṣyamāṇaiḥ nenikṣyamāṇebhiḥ
Dativenenikṣyamāṇāya nenikṣyamāṇābhyām nenikṣyamāṇebhyaḥ
Ablativenenikṣyamāṇāt nenikṣyamāṇābhyām nenikṣyamāṇebhyaḥ
Genitivenenikṣyamāṇasya nenikṣyamāṇayoḥ nenikṣyamāṇānām
Locativenenikṣyamāṇe nenikṣyamāṇayoḥ nenikṣyamāṇeṣu

Compound nenikṣyamāṇa -

Adverb -nenikṣyamāṇam -nenikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria