Declension table of ?niṅgya

Deva

MasculineSingularDualPlural
Nominativeniṅgyaḥ niṅgyau niṅgyāḥ
Vocativeniṅgya niṅgyau niṅgyāḥ
Accusativeniṅgyam niṅgyau niṅgyān
Instrumentalniṅgyena niṅgyābhyām niṅgyaiḥ niṅgyebhiḥ
Dativeniṅgyāya niṅgyābhyām niṅgyebhyaḥ
Ablativeniṅgyāt niṅgyābhyām niṅgyebhyaḥ
Genitiveniṅgyasya niṅgyayoḥ niṅgyānām
Locativeniṅgye niṅgyayoḥ niṅgyeṣu

Compound niṅgya -

Adverb -niṅgyam -niṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria