Declension table of ?nekṣyat

Deva

MasculineSingularDualPlural
Nominativenekṣyan nekṣyantau nekṣyantaḥ
Vocativenekṣyan nekṣyantau nekṣyantaḥ
Accusativenekṣyantam nekṣyantau nekṣyataḥ
Instrumentalnekṣyatā nekṣyadbhyām nekṣyadbhiḥ
Dativenekṣyate nekṣyadbhyām nekṣyadbhyaḥ
Ablativenekṣyataḥ nekṣyadbhyām nekṣyadbhyaḥ
Genitivenekṣyataḥ nekṣyatoḥ nekṣyatām
Locativenekṣyati nekṣyatoḥ nekṣyatsu

Compound nekṣyat -

Adverb -nekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria