Declension table of ?nejayitavya

Deva

MasculineSingularDualPlural
Nominativenejayitavyaḥ nejayitavyau nejayitavyāḥ
Vocativenejayitavya nejayitavyau nejayitavyāḥ
Accusativenejayitavyam nejayitavyau nejayitavyān
Instrumentalnejayitavyena nejayitavyābhyām nejayitavyaiḥ nejayitavyebhiḥ
Dativenejayitavyāya nejayitavyābhyām nejayitavyebhyaḥ
Ablativenejayitavyāt nejayitavyābhyām nejayitavyebhyaḥ
Genitivenejayitavyasya nejayitavyayoḥ nejayitavyānām
Locativenejayitavye nejayitavyayoḥ nejayitavyeṣu

Compound nejayitavya -

Adverb -nejayitavyam -nejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria