Declension table of ?nenijatī

Deva

FeminineSingularDualPlural
Nominativenenijatī nenijatyau nenijatyaḥ
Vocativenenijati nenijatyau nenijatyaḥ
Accusativenenijatīm nenijatyau nenijatīḥ
Instrumentalnenijatyā nenijatībhyām nenijatībhiḥ
Dativenenijatyai nenijatībhyām nenijatībhyaḥ
Ablativenenijatyāḥ nenijatībhyām nenijatībhyaḥ
Genitivenenijatyāḥ nenijatyoḥ nenijatīnām
Locativenenijatyām nenijatyoḥ nenijatīṣu

Compound nenijati - nenijatī -

Adverb -nenijati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria