Declension table of ?nekṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenekṣyamāṇam nekṣyamāṇe nekṣyamāṇāni
Vocativenekṣyamāṇa nekṣyamāṇe nekṣyamāṇāni
Accusativenekṣyamāṇam nekṣyamāṇe nekṣyamāṇāni
Instrumentalnekṣyamāṇena nekṣyamāṇābhyām nekṣyamāṇaiḥ
Dativenekṣyamāṇāya nekṣyamāṇābhyām nekṣyamāṇebhyaḥ
Ablativenekṣyamāṇāt nekṣyamāṇābhyām nekṣyamāṇebhyaḥ
Genitivenekṣyamāṇasya nekṣyamāṇayoḥ nekṣyamāṇānām
Locativenekṣyamāṇe nekṣyamāṇayoḥ nekṣyamāṇeṣu

Compound nekṣyamāṇa -

Adverb -nekṣyamāṇam -nekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria