तिङन्तावली निज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमनिङ्क्ते निञ्जाते निञ्जते
मध्यमनिङ्क्षे निञ्जाथे निङ्ग्ध्वे
उत्तमनिञ्जे निञ्ज्वहे निञ्ज्महे


कर्मणिएकद्विबहु
प्रथमनिज्यते निज्येते निज्यन्ते
मध्यमनिज्यसे निज्येथे निज्यध्वे
उत्तमनिज्ये निज्यावहे निज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअनिङ्क्त अनिञ्जाताम् अनिञ्जत
मध्यमअनिङ्क्थाः अनिञ्जाथाम् अनिङ्ग्ध्वम्
उत्तमअनिञ्जि अनिञ्ज्वहि अनिञ्ज्महि


कर्मणिएकद्विबहु
प्रथमअनिज्यत अनिज्येताम् अनिज्यन्त
मध्यमअनिज्यथाः अनिज्येथाम् अनिज्यध्वम्
उत्तमअनिज्ये अनिज्यावहि अनिज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमनिञ्जीत निञ्जीयाताम् निञ्जीरन्
मध्यमनिञ्जीथाः निञ्जीयाथाम् निञ्जीध्वम्
उत्तमनिञ्जीय निञ्जीवहि निञ्जीमहि


कर्मणिएकद्विबहु
प्रथमनिज्येत निज्येयाताम् निज्येरन्
मध्यमनिज्येथाः निज्येयाथाम् निज्येध्वम्
उत्तमनिज्येय निज्येवहि निज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमनिङ्क्ताम् निञ्जाताम् निञ्जताम्
मध्यमनिङ्क्ष्व निञ्जाथाम् निङ्ग्ध्वम्
उत्तमनिञ्जै निञ्जावहै निञ्जामहै


कर्मणिएकद्विबहु
प्रथमनिज्यताम् निज्येताम् निज्यन्ताम्
मध्यमनिज्यस्व निज्येथाम् निज्यध्वम्
उत्तमनिज्यै निज्यावहै निज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनेक्ष्यति नेक्ष्यतः नेक्ष्यन्ति
मध्यमनेक्ष्यसि नेक्ष्यथः नेक्ष्यथ
उत्तमनेक्ष्यामि नेक्ष्यावः नेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनेक्ष्यते नेक्ष्येते नेक्ष्यन्ते
मध्यमनेक्ष्यसे नेक्ष्येथे नेक्ष्यध्वे
उत्तमनेक्ष्ये नेक्ष्यावहे नेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनेक्ता नेक्तारौ नेक्तारः
मध्यमनेक्तासि नेक्तास्थः नेक्तास्थ
उत्तमनेक्तास्मि नेक्तास्वः नेक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनिनिञ्ज निनिञ्जतुः निनिञ्जुः
मध्यमनिनिञ्जिथ निनिञ्जथुः निनिञ्ज
उत्तमनिनिञ्ज निनिञ्जिव निनिञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमनिनिञ्जे निनिञ्जाते निनिञ्जिरे
मध्यमनिनिञ्जिषे निनिञ्जाथे निनिञ्जिध्वे
उत्तमनिनिञ्जे निनिञ्जिवहे निनिञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनिज्यात् निज्यास्ताम् निज्यासुः
मध्यमनिज्याः निज्यास्तम् निज्यास्त
उत्तमनिज्यासम् निज्यास्व निज्यास्म

कृदन्त

क्त
निक्त m. n. निक्ता f.

क्तवतु
निक्तवत् m. n. निक्तवती f.

शानच्
निञ्जान m. n. निञ्जाना f.

शानच् कर्मणि
निज्यमान m. n. निज्यमाना f.

लुडादेश पर
नेक्ष्यत् m. n. नेक्ष्यन्ती f.

लुडादेश आत्म
नेक्ष्यमाण m. n. नेक्ष्यमाणा f.

तव्य
नेक्तव्य m. n. नेक्तव्या f.

यत्
निङ्ग्य m. n. निङ्ग्या f.

अनीयर्
निञ्जनीय m. n. निञ्जनीया f.

लिडादेश पर
निनिञ्ज्वस् m. n. निनिञ्जुषी f.

लिडादेश आत्म
निनिञ्जान m. n. निनिञ्जाना f.

अव्यय

तुमुन्
नेक्तुम्

क्त्वा
निक्त्वा

ल्यप्
॰निज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनेजयति नेजयतः नेजयन्ति
मध्यमनेजयसि नेजयथः नेजयथ
उत्तमनेजयामि नेजयावः नेजयामः


आत्मनेपदेएकद्विबहु
प्रथमनेजयते नेजयेते नेजयन्ते
मध्यमनेजयसे नेजयेथे नेजयध्वे
उत्तमनेजये नेजयावहे नेजयामहे


कर्मणिएकद्विबहु
प्रथमनेज्यते नेज्येते नेज्यन्ते
मध्यमनेज्यसे नेज्येथे नेज्यध्वे
उत्तमनेज्ये नेज्यावहे नेज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनेजयत् अनेजयताम् अनेजयन्
मध्यमअनेजयः अनेजयतम् अनेजयत
उत्तमअनेजयम् अनेजयाव अनेजयाम


आत्मनेपदेएकद्विबहु
प्रथमअनेजयत अनेजयेताम् अनेजयन्त
मध्यमअनेजयथाः अनेजयेथाम् अनेजयध्वम्
उत्तमअनेजये अनेजयावहि अनेजयामहि


कर्मणिएकद्विबहु
प्रथमअनेज्यत अनेज्येताम् अनेज्यन्त
मध्यमअनेज्यथाः अनेज्येथाम् अनेज्यध्वम्
उत्तमअनेज्ये अनेज्यावहि अनेज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनेजयेत् नेजयेताम् नेजयेयुः
मध्यमनेजयेः नेजयेतम् नेजयेत
उत्तमनेजयेयम् नेजयेव नेजयेम


आत्मनेपदेएकद्विबहु
प्रथमनेजयेत नेजयेयाताम् नेजयेरन्
मध्यमनेजयेथाः नेजयेयाथाम् नेजयेध्वम्
उत्तमनेजयेय नेजयेवहि नेजयेमहि


कर्मणिएकद्विबहु
प्रथमनेज्येत नेज्येयाताम् नेज्येरन्
मध्यमनेज्येथाः नेज्येयाथाम् नेज्येध्वम्
उत्तमनेज्येय नेज्येवहि नेज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनेजयतु नेजयताम् नेजयन्तु
मध्यमनेजय नेजयतम् नेजयत
उत्तमनेजयानि नेजयाव नेजयाम


आत्मनेपदेएकद्विबहु
प्रथमनेजयताम् नेजयेताम् नेजयन्ताम्
मध्यमनेजयस्व नेजयेथाम् नेजयध्वम्
उत्तमनेजयै नेजयावहै नेजयामहै


कर्मणिएकद्विबहु
प्रथमनेज्यताम् नेज्येताम् नेज्यन्ताम्
मध्यमनेज्यस्व नेज्येथाम् नेज्यध्वम्
उत्तमनेज्यै नेज्यावहै नेज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनेजयिष्यति नेजयिष्यतः नेजयिष्यन्ति
मध्यमनेजयिष्यसि नेजयिष्यथः नेजयिष्यथ
उत्तमनेजयिष्यामि नेजयिष्यावः नेजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनेजयिष्यते नेजयिष्येते नेजयिष्यन्ते
मध्यमनेजयिष्यसे नेजयिष्येथे नेजयिष्यध्वे
उत्तमनेजयिष्ये नेजयिष्यावहे नेजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनेजयिता नेजयितारौ नेजयितारः
मध्यमनेजयितासि नेजयितास्थः नेजयितास्थ
उत्तमनेजयितास्मि नेजयितास्वः नेजयितास्मः

कृदन्त

क्त
नेजित m. n. नेजिता f.

क्तवतु
नेजितवत् m. n. नेजितवती f.

शतृ
नेजयत् m. n. नेजयन्ती f.

शानच्
नेजयमान m. n. नेजयमाना f.

शानच् कर्मणि
नेज्यमान m. n. नेज्यमाना f.

लुडादेश पर
नेजयिष्यत् m. n. नेजयिष्यन्ती f.

लुडादेश आत्म
नेजयिष्यमाण m. n. नेजयिष्यमाणा f.

यत्
नेज्य m. n. नेज्या f.

अनीयर्
नेजनीय m. n. नेजनीया f.

तव्य
नेजयितव्य m. n. नेजयितव्या f.

अव्यय

तुमुन्
नेजयितुम्

क्त्वा
नेजयित्वा

ल्यप्
॰नेज्य

लिट्
नेजयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमनेनेक्ति नेनिजीति नेनिक्तः नेनिजति
मध्यमनेनेक्षि नेनिजीषि नेनिक्थः नेनिक्थ
उत्तमनेनेज्मि नेनिजीमि नेनिज्वः नेनिज्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनेनेक् अनेनिजीत् अनेनिक्ताम् अनेनेजुः
मध्यमअनेनेक् अनेनिजीः अनेनिक्तम् अनेनिक्त
उत्तमअनेनेजम् अनेनिज्व अनेनिज्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनेनिज्यात् नेनिज्याताम् नेनिज्युः
मध्यमनेनिज्याः नेनिज्यातम् नेनिज्यात
उत्तमनेनिज्याम् नेनिज्याव नेनिज्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमनेनेक्तु नेनिजीतु नेनिक्ताम् नेनिजतु
मध्यमनेनिग्धि नेनिक्तम् नेनिक्त
उत्तमनेनेजानि नेनेजाव नेनेजाम

कृदन्त

शतृ
नेनिजत् m. n. नेनिजती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमनेनिक्षति नेनिक्षतः नेनिक्षन्ति
मध्यमनेनिक्षसि नेनिक्षथः नेनिक्षथ
उत्तमनेनिक्षामि नेनिक्षावः नेनिक्षामः


कर्मणिएकद्विबहु
प्रथमनेनिक्ष्यते नेनिक्ष्येते नेनिक्ष्यन्ते
मध्यमनेनिक्ष्यसे नेनिक्ष्येथे नेनिक्ष्यध्वे
उत्तमनेनिक्ष्ये नेनिक्ष्यावहे नेनिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनेनिक्षत् अनेनिक्षताम् अनेनिक्षन्
मध्यमअनेनिक्षः अनेनिक्षतम् अनेनिक्षत
उत्तमअनेनिक्षम् अनेनिक्षाव अनेनिक्षाम


कर्मणिएकद्विबहु
प्रथमअनेनिक्ष्यत अनेनिक्ष्येताम् अनेनिक्ष्यन्त
मध्यमअनेनिक्ष्यथाः अनेनिक्ष्येथाम् अनेनिक्ष्यध्वम्
उत्तमअनेनिक्ष्ये अनेनिक्ष्यावहि अनेनिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनेनिक्षेत् नेनिक्षेताम् नेनिक्षेयुः
मध्यमनेनिक्षेः नेनिक्षेतम् नेनिक्षेत
उत्तमनेनिक्षेयम् नेनिक्षेव नेनिक्षेम


कर्मणिएकद्विबहु
प्रथमनेनिक्ष्येत नेनिक्ष्येयाताम् नेनिक्ष्येरन्
मध्यमनेनिक्ष्येथाः नेनिक्ष्येयाथाम् नेनिक्ष्येध्वम्
उत्तमनेनिक्ष्येय नेनिक्ष्येवहि नेनिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनेनिक्षतु नेनिक्षताम् नेनिक्षन्तु
मध्यमनेनिक्ष नेनिक्षतम् नेनिक्षत
उत्तमनेनिक्षाणि नेनिक्षाव नेनिक्षाम


कर्मणिएकद्विबहु
प्रथमनेनिक्ष्यताम् नेनिक्ष्येताम् नेनिक्ष्यन्ताम्
मध्यमनेनिक्ष्यस्व नेनिक्ष्येथाम् नेनिक्ष्यध्वम्
उत्तमनेनिक्ष्यै नेनिक्ष्यावहै नेनिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनेनिक्ष्यति नेनिक्ष्यतः नेनिक्ष्यन्ति
मध्यमनेनिक्ष्यसि नेनिक्ष्यथः नेनिक्ष्यथ
उत्तमनेनिक्ष्यामि नेनिक्ष्यावः नेनिक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनेनिक्षिता नेनिक्षितारौ नेनिक्षितारः
मध्यमनेनिक्षितासि नेनिक्षितास्थः नेनिक्षितास्थ
उत्तमनेनिक्षितास्मि नेनिक्षितास्वः नेनिक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननेनिक्ष ननेनिक्षतुः ननेनिक्षुः
मध्यमननेनिक्षिथ ननेनिक्षथुः ननेनिक्ष
उत्तमननेनिक्ष ननेनिक्षिव ननेनिक्षिम

कृदन्त

क्त
नेनिक्षित m. n. नेनिक्षिता f.

क्तवतु
नेनिक्षितवत् m. n. नेनिक्षितवती f.

शतृ
नेनिक्षत् m. n. नेनिक्षन्ती f.

शानच् कर्मणि
नेनिक्ष्यमाण m. n. नेनिक्ष्यमाणा f.

लुडादेश पर
नेनिक्ष्यत् m. n. नेनिक्ष्यन्ती f.

अनीयर्
नेनिक्षणीय m. n. नेनिक्षणीया f.

यत्
नेनिक्ष्य m. n. नेनिक्ष्या f.

तव्य
नेनिक्षितव्य m. n. नेनिक्षितव्या f.

लिडादेश पर
ननेनिक्ष्वस् m. n. ननेनिक्षुषी f.

अव्यय

तुमुन्
नेनिक्षितुम्

क्त्वा
नेनिक्षित्वा

ल्यप्
॰नेनिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria