Declension table of ?nenikṣitavya

Deva

MasculineSingularDualPlural
Nominativenenikṣitavyaḥ nenikṣitavyau nenikṣitavyāḥ
Vocativenenikṣitavya nenikṣitavyau nenikṣitavyāḥ
Accusativenenikṣitavyam nenikṣitavyau nenikṣitavyān
Instrumentalnenikṣitavyena nenikṣitavyābhyām nenikṣitavyaiḥ nenikṣitavyebhiḥ
Dativenenikṣitavyāya nenikṣitavyābhyām nenikṣitavyebhyaḥ
Ablativenenikṣitavyāt nenikṣitavyābhyām nenikṣitavyebhyaḥ
Genitivenenikṣitavyasya nenikṣitavyayoḥ nenikṣitavyānām
Locativenenikṣitavye nenikṣitavyayoḥ nenikṣitavyeṣu

Compound nenikṣitavya -

Adverb -nenikṣitavyam -nenikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria