Declension table of ?nejayat

Deva

MasculineSingularDualPlural
Nominativenejayan nejayantau nejayantaḥ
Vocativenejayan nejayantau nejayantaḥ
Accusativenejayantam nejayantau nejayataḥ
Instrumentalnejayatā nejayadbhyām nejayadbhiḥ
Dativenejayate nejayadbhyām nejayadbhyaḥ
Ablativenejayataḥ nejayadbhyām nejayadbhyaḥ
Genitivenejayataḥ nejayatoḥ nejayatām
Locativenejayati nejayatoḥ nejayatsu

Compound nejayat -

Adverb -nejayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria