Declension table of ?nenikṣitā

Deva

FeminineSingularDualPlural
Nominativenenikṣitā nenikṣite nenikṣitāḥ
Vocativenenikṣite nenikṣite nenikṣitāḥ
Accusativenenikṣitām nenikṣite nenikṣitāḥ
Instrumentalnenikṣitayā nenikṣitābhyām nenikṣitābhiḥ
Dativenenikṣitāyai nenikṣitābhyām nenikṣitābhyaḥ
Ablativenenikṣitāyāḥ nenikṣitābhyām nenikṣitābhyaḥ
Genitivenenikṣitāyāḥ nenikṣitayoḥ nenikṣitānām
Locativenenikṣitāyām nenikṣitayoḥ nenikṣitāsu

Adverb -nenikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria