Declension table of ?niniñjāna

Deva

NeuterSingularDualPlural
Nominativeniniñjānam niniñjāne niniñjānāni
Vocativeniniñjāna niniñjāne niniñjānāni
Accusativeniniñjānam niniñjāne niniñjānāni
Instrumentalniniñjānena niniñjānābhyām niniñjānaiḥ
Dativeniniñjānāya niniñjānābhyām niniñjānebhyaḥ
Ablativeniniñjānāt niniñjānābhyām niniñjānebhyaḥ
Genitiveniniñjānasya niniñjānayoḥ niniñjānānām
Locativeniniñjāne niniñjānayoḥ niniñjāneṣu

Compound niniñjāna -

Adverb -niniñjānam -niniñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria