Declension table of ?nenikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativenenikṣaṇīyā nenikṣaṇīye nenikṣaṇīyāḥ
Vocativenenikṣaṇīye nenikṣaṇīye nenikṣaṇīyāḥ
Accusativenenikṣaṇīyām nenikṣaṇīye nenikṣaṇīyāḥ
Instrumentalnenikṣaṇīyayā nenikṣaṇīyābhyām nenikṣaṇīyābhiḥ
Dativenenikṣaṇīyāyai nenikṣaṇīyābhyām nenikṣaṇīyābhyaḥ
Ablativenenikṣaṇīyāyāḥ nenikṣaṇīyābhyām nenikṣaṇīyābhyaḥ
Genitivenenikṣaṇīyāyāḥ nenikṣaṇīyayoḥ nenikṣaṇīyānām
Locativenenikṣaṇīyāyām nenikṣaṇīyayoḥ nenikṣaṇīyāsu

Adverb -nenikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria