Declension table of ?nenikṣya

Deva

NeuterSingularDualPlural
Nominativenenikṣyam nenikṣye nenikṣyāṇi
Vocativenenikṣya nenikṣye nenikṣyāṇi
Accusativenenikṣyam nenikṣye nenikṣyāṇi
Instrumentalnenikṣyeṇa nenikṣyābhyām nenikṣyaiḥ
Dativenenikṣyāya nenikṣyābhyām nenikṣyebhyaḥ
Ablativenenikṣyāt nenikṣyābhyām nenikṣyebhyaḥ
Genitivenenikṣyasya nenikṣyayoḥ nenikṣyāṇām
Locativenenikṣye nenikṣyayoḥ nenikṣyeṣu

Compound nenikṣya -

Adverb -nenikṣyam -nenikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria