Declension table of ?nejitavat

Deva

NeuterSingularDualPlural
Nominativenejitavat nejitavantī nejitavatī nejitavanti
Vocativenejitavat nejitavantī nejitavatī nejitavanti
Accusativenejitavat nejitavantī nejitavatī nejitavanti
Instrumentalnejitavatā nejitavadbhyām nejitavadbhiḥ
Dativenejitavate nejitavadbhyām nejitavadbhyaḥ
Ablativenejitavataḥ nejitavadbhyām nejitavadbhyaḥ
Genitivenejitavataḥ nejitavatoḥ nejitavatām
Locativenejitavati nejitavatoḥ nejitavatsu

Adverb -nejitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria