Declension table of ?nijyamāna

Deva

NeuterSingularDualPlural
Nominativenijyamānam nijyamāne nijyamānāni
Vocativenijyamāna nijyamāne nijyamānāni
Accusativenijyamānam nijyamāne nijyamānāni
Instrumentalnijyamānena nijyamānābhyām nijyamānaiḥ
Dativenijyamānāya nijyamānābhyām nijyamānebhyaḥ
Ablativenijyamānāt nijyamānābhyām nijyamānebhyaḥ
Genitivenijyamānasya nijyamānayoḥ nijyamānānām
Locativenijyamāne nijyamānayoḥ nijyamāneṣu

Compound nijyamāna -

Adverb -nijyamānam -nijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria