Declension table of ?nenikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenenikṣyamāṇam nenikṣyamāṇe nenikṣyamāṇāni
Vocativenenikṣyamāṇa nenikṣyamāṇe nenikṣyamāṇāni
Accusativenenikṣyamāṇam nenikṣyamāṇe nenikṣyamāṇāni
Instrumentalnenikṣyamāṇena nenikṣyamāṇābhyām nenikṣyamāṇaiḥ
Dativenenikṣyamāṇāya nenikṣyamāṇābhyām nenikṣyamāṇebhyaḥ
Ablativenenikṣyamāṇāt nenikṣyamāṇābhyām nenikṣyamāṇebhyaḥ
Genitivenenikṣyamāṇasya nenikṣyamāṇayoḥ nenikṣyamāṇānām
Locativenenikṣyamāṇe nenikṣyamāṇayoḥ nenikṣyamāṇeṣu

Compound nenikṣyamāṇa -

Adverb -nenikṣyamāṇam -nenikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria