Declension table of ?niñjāna

Deva

MasculineSingularDualPlural
Nominativeniñjānaḥ niñjānau niñjānāḥ
Vocativeniñjāna niñjānau niñjānāḥ
Accusativeniñjānam niñjānau niñjānān
Instrumentalniñjānena niñjānābhyām niñjānaiḥ niñjānebhiḥ
Dativeniñjānāya niñjānābhyām niñjānebhyaḥ
Ablativeniñjānāt niñjānābhyām niñjānebhyaḥ
Genitiveniñjānasya niñjānayoḥ niñjānānām
Locativeniñjāne niñjānayoḥ niñjāneṣu

Compound niñjāna -

Adverb -niñjānam -niñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria