Conjugation tables of dru_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdravāmi dravāvaḥ dravāmaḥ
Seconddravasi dravathaḥ dravatha
Thirddravati dravataḥ dravanti


Imperfect

ActiveSingularDualPlural
Firstadravam adravāva adravāma
Secondadravaḥ adravatam adravata
Thirdadravat adravatām adravan


Optative

ActiveSingularDualPlural
Firstdraveyam draveva dravema
Seconddraveḥ dravetam draveta
Thirddravet dravetām draveyuḥ


Imperative

ActiveSingularDualPlural
Firstdravāṇi dravāva dravāma
Seconddrava dravatam dravata
Thirddravatu dravatām dravantu


Future

ActiveSingularDualPlural
Firstdroṣyāmi droṣyāvaḥ droṣyāmaḥ
Seconddroṣyasi droṣyathaḥ droṣyatha
Thirddroṣyati droṣyataḥ droṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdrotāsmi drotāsvaḥ drotāsmaḥ
Seconddrotāsi drotāsthaḥ drotāstha
Thirddrotā drotārau drotāraḥ


Perfect

ActiveSingularDualPlural
Firstdudrāva dudrava dudruva dudruma
Seconddudrotha dudruvathuḥ dudruva
Thirddudrāva dudruvatuḥ dudruvuḥ


Aorist

ActiveSingularDualPlural
Firstadudruvam adudruvāva adudruvāma
Secondadudruvaḥ adudruvatam adudruvata
Thirdadudruvat adudruvatām adudruvan


MiddleSingularDualPlural
Firstadudruve adudruvāvahi adudruvāmahi
Secondadudruvathāḥ adudruvethām adudruvadhvam
Thirdadudruvata adudruvetām adudruvanta


Benedictive

ActiveSingularDualPlural
Firstdrūyāsam drūyāsva drūyāsma
Seconddrūyāḥ drūyāstam drūyāsta
Thirddrūyāt drūyāstām drūyāsuḥ

Participles

Past Passive Participle
druta m. n. drutā f.

Past Active Participle
drutavat m. n. drutavatī f.

Present Active Participle
dravat m. n. dravantī f.

Future Active Participle
droṣyat m. n. droṣyantī f.

Perfect Active Participle
dudruvas m. n. dudrūṣī f.

Indeclinable forms

Infinitive
drotum

Absolutive
drutvā

Absolutive
-drutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdrāvayāmi drāvayāvaḥ drāvayāmaḥ
Seconddrāvayasi drāvayathaḥ drāvayatha
Thirddrāvayati drāvayataḥ drāvayanti


MiddleSingularDualPlural
Firstdrāvaye drāvayāvahe drāvayāmahe
Seconddrāvayase drāvayethe drāvayadhve
Thirddrāvayate drāvayete drāvayante


PassiveSingularDualPlural
Firstdrāvye drāvyāvahe drāvyāmahe
Seconddrāvyase drāvyethe drāvyadhve
Thirddrāvyate drāvyete drāvyante


Imperfect

ActiveSingularDualPlural
Firstadrāvayam adrāvayāva adrāvayāma
Secondadrāvayaḥ adrāvayatam adrāvayata
Thirdadrāvayat adrāvayatām adrāvayan


MiddleSingularDualPlural
Firstadrāvaye adrāvayāvahi adrāvayāmahi
Secondadrāvayathāḥ adrāvayethām adrāvayadhvam
Thirdadrāvayata adrāvayetām adrāvayanta


PassiveSingularDualPlural
Firstadrāvye adrāvyāvahi adrāvyāmahi
Secondadrāvyathāḥ adrāvyethām adrāvyadhvam
Thirdadrāvyata adrāvyetām adrāvyanta


Optative

ActiveSingularDualPlural
Firstdrāvayeyam drāvayeva drāvayema
Seconddrāvayeḥ drāvayetam drāvayeta
Thirddrāvayet drāvayetām drāvayeyuḥ


MiddleSingularDualPlural
Firstdrāvayeya drāvayevahi drāvayemahi
Seconddrāvayethāḥ drāvayeyāthām drāvayedhvam
Thirddrāvayeta drāvayeyātām drāvayeran


PassiveSingularDualPlural
Firstdrāvyeya drāvyevahi drāvyemahi
Seconddrāvyethāḥ drāvyeyāthām drāvyedhvam
Thirddrāvyeta drāvyeyātām drāvyeran


Imperative

ActiveSingularDualPlural
Firstdrāvayāṇi drāvayāva drāvayāma
Seconddrāvaya drāvayatam drāvayata
Thirddrāvayatu drāvayatām drāvayantu


MiddleSingularDualPlural
Firstdrāvayai drāvayāvahai drāvayāmahai
Seconddrāvayasva drāvayethām drāvayadhvam
Thirddrāvayatām drāvayetām drāvayantām


PassiveSingularDualPlural
Firstdrāvyai drāvyāvahai drāvyāmahai
Seconddrāvyasva drāvyethām drāvyadhvam
Thirddrāvyatām drāvyetām drāvyantām


Future

ActiveSingularDualPlural
Firstdrāvayiṣyāmi drāvayiṣyāvaḥ drāvayiṣyāmaḥ
Seconddrāvayiṣyasi drāvayiṣyathaḥ drāvayiṣyatha
Thirddrāvayiṣyati drāvayiṣyataḥ drāvayiṣyanti


MiddleSingularDualPlural
Firstdrāvayiṣye drāvayiṣyāvahe drāvayiṣyāmahe
Seconddrāvayiṣyase drāvayiṣyethe drāvayiṣyadhve
Thirddrāvayiṣyate drāvayiṣyete drāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrāvayitāsmi drāvayitāsvaḥ drāvayitāsmaḥ
Seconddrāvayitāsi drāvayitāsthaḥ drāvayitāstha
Thirddrāvayitā drāvayitārau drāvayitāraḥ

Participles

Past Passive Participle
drāvita m. n. drāvitā f.

Past Active Participle
drāvitavat m. n. drāvitavatī f.

Present Active Participle
drāvayat m. n. drāvayantī f.

Present Middle Participle
drāvayamāṇa m. n. drāvayamāṇā f.

Present Passive Participle
drāvyamāṇa m. n. drāvyamāṇā f.

Future Active Participle
drāvayiṣyat m. n. drāvayiṣyantī f.

Future Middle Participle
drāvayiṣyamāṇa m. n. drāvayiṣyamāṇā f.

Future Passive Participle
drāvya m. n. drāvyā f.

Future Passive Participle
drāvaṇīya m. n. drāvaṇīyā f.

Indeclinable forms

Infinitive
drāvayitum

Absolutive
drāvayitvā

Absolutive
-drāvya

Periphrastic Perfect
drāvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdudrūṣāmi dudrūṣāvaḥ dudrūṣāmaḥ
Seconddudrūṣasi dudrūṣathaḥ dudrūṣatha
Thirddudrūṣati dudrūṣataḥ dudrūṣanti


PassiveSingularDualPlural
Firstdudrūṣye dudrūṣyāvahe dudrūṣyāmahe
Seconddudrūṣyase dudrūṣyethe dudrūṣyadhve
Thirddudrūṣyate dudrūṣyete dudrūṣyante


Imperfect

ActiveSingularDualPlural
Firstadudrūṣam adudrūṣāva adudrūṣāma
Secondadudrūṣaḥ adudrūṣatam adudrūṣata
Thirdadudrūṣat adudrūṣatām adudrūṣan


PassiveSingularDualPlural
Firstadudrūṣye adudrūṣyāvahi adudrūṣyāmahi
Secondadudrūṣyathāḥ adudrūṣyethām adudrūṣyadhvam
Thirdadudrūṣyata adudrūṣyetām adudrūṣyanta


Optative

ActiveSingularDualPlural
Firstdudrūṣeyam dudrūṣeva dudrūṣema
Seconddudrūṣeḥ dudrūṣetam dudrūṣeta
Thirddudrūṣet dudrūṣetām dudrūṣeyuḥ


PassiveSingularDualPlural
Firstdudrūṣyeya dudrūṣyevahi dudrūṣyemahi
Seconddudrūṣyethāḥ dudrūṣyeyāthām dudrūṣyedhvam
Thirddudrūṣyeta dudrūṣyeyātām dudrūṣyeran


Imperative

ActiveSingularDualPlural
Firstdudrūṣāṇi dudrūṣāva dudrūṣāma
Seconddudrūṣa dudrūṣatam dudrūṣata
Thirddudrūṣatu dudrūṣatām dudrūṣantu


PassiveSingularDualPlural
Firstdudrūṣyai dudrūṣyāvahai dudrūṣyāmahai
Seconddudrūṣyasva dudrūṣyethām dudrūṣyadhvam
Thirddudrūṣyatām dudrūṣyetām dudrūṣyantām


Future

ActiveSingularDualPlural
Firstdudrūṣyāmi dudrūṣyāvaḥ dudrūṣyāmaḥ
Seconddudrūṣyasi dudrūṣyathaḥ dudrūṣyatha
Thirddudrūṣyati dudrūṣyataḥ dudrūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdudrūṣitāsmi dudrūṣitāsvaḥ dudrūṣitāsmaḥ
Seconddudrūṣitāsi dudrūṣitāsthaḥ dudrūṣitāstha
Thirddudrūṣitā dudrūṣitārau dudrūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdududrūṣa dududrūṣiva dududrūṣima
Seconddududrūṣitha dududrūṣathuḥ dududrūṣa
Thirddududrūṣa dududrūṣatuḥ dududrūṣuḥ

Participles

Past Passive Participle
dudrūṣita m. n. dudrūṣitā f.

Past Active Participle
dudrūṣitavat m. n. dudrūṣitavatī f.

Present Active Participle
dudrūṣat m. n. dudrūṣantī f.

Present Passive Participle
dudrūṣyamāṇa m. n. dudrūṣyamāṇā f.

Future Active Participle
dudrūṣyat m. n. dudrūṣyantī f.

Future Passive Participle
dudrūṣaṇīya m. n. dudrūṣaṇīyā f.

Future Passive Participle
dudrūṣya m. n. dudrūṣyā f.

Perfect Active Participle
dududrūṣvas m. n. dududrūṣuṣī f.

Indeclinable forms

Infinitive
dudrūṣitum

Absolutive
dudrūṣitvā

Absolutive
-dudrūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria