Declension table of ?drutavat

Deva

NeuterSingularDualPlural
Nominativedrutavat drutavantī drutavatī drutavanti
Vocativedrutavat drutavantī drutavatī drutavanti
Accusativedrutavat drutavantī drutavatī drutavanti
Instrumentaldrutavatā drutavadbhyām drutavadbhiḥ
Dativedrutavate drutavadbhyām drutavadbhyaḥ
Ablativedrutavataḥ drutavadbhyām drutavadbhyaḥ
Genitivedrutavataḥ drutavatoḥ drutavatām
Locativedrutavati drutavatoḥ drutavatsu

Adverb -drutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria