Declension table of ?dudrūṣita

Deva

NeuterSingularDualPlural
Nominativedudrūṣitam dudrūṣite dudrūṣitāni
Vocativedudrūṣita dudrūṣite dudrūṣitāni
Accusativedudrūṣitam dudrūṣite dudrūṣitāni
Instrumentaldudrūṣitena dudrūṣitābhyām dudrūṣitaiḥ
Dativedudrūṣitāya dudrūṣitābhyām dudrūṣitebhyaḥ
Ablativedudrūṣitāt dudrūṣitābhyām dudrūṣitebhyaḥ
Genitivedudrūṣitasya dudrūṣitayoḥ dudrūṣitānām
Locativedudrūṣite dudrūṣitayoḥ dudrūṣiteṣu

Compound dudrūṣita -

Adverb -dudrūṣitam -dudrūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria