Declension table of ?dudrūṣita

Deva

MasculineSingularDualPlural
Nominativedudrūṣitaḥ dudrūṣitau dudrūṣitāḥ
Vocativedudrūṣita dudrūṣitau dudrūṣitāḥ
Accusativedudrūṣitam dudrūṣitau dudrūṣitān
Instrumentaldudrūṣitena dudrūṣitābhyām dudrūṣitaiḥ dudrūṣitebhiḥ
Dativedudrūṣitāya dudrūṣitābhyām dudrūṣitebhyaḥ
Ablativedudrūṣitāt dudrūṣitābhyām dudrūṣitebhyaḥ
Genitivedudrūṣitasya dudrūṣitayoḥ dudrūṣitānām
Locativedudrūṣite dudrūṣitayoḥ dudrūṣiteṣu

Compound dudrūṣita -

Adverb -dudrūṣitam -dudrūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria