Declension table of ?dudrūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedudrūṣyamāṇā dudrūṣyamāṇe dudrūṣyamāṇāḥ
Vocativedudrūṣyamāṇe dudrūṣyamāṇe dudrūṣyamāṇāḥ
Accusativedudrūṣyamāṇām dudrūṣyamāṇe dudrūṣyamāṇāḥ
Instrumentaldudrūṣyamāṇayā dudrūṣyamāṇābhyām dudrūṣyamāṇābhiḥ
Dativedudrūṣyamāṇāyai dudrūṣyamāṇābhyām dudrūṣyamāṇābhyaḥ
Ablativedudrūṣyamāṇāyāḥ dudrūṣyamāṇābhyām dudrūṣyamāṇābhyaḥ
Genitivedudrūṣyamāṇāyāḥ dudrūṣyamāṇayoḥ dudrūṣyamāṇānām
Locativedudrūṣyamāṇāyām dudrūṣyamāṇayoḥ dudrūṣyamāṇāsu

Adverb -dudrūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria