Declension table of ?dudrūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedudrūṣyamāṇam dudrūṣyamāṇe dudrūṣyamāṇāni
Vocativedudrūṣyamāṇa dudrūṣyamāṇe dudrūṣyamāṇāni
Accusativedudrūṣyamāṇam dudrūṣyamāṇe dudrūṣyamāṇāni
Instrumentaldudrūṣyamāṇena dudrūṣyamāṇābhyām dudrūṣyamāṇaiḥ
Dativedudrūṣyamāṇāya dudrūṣyamāṇābhyām dudrūṣyamāṇebhyaḥ
Ablativedudrūṣyamāṇāt dudrūṣyamāṇābhyām dudrūṣyamāṇebhyaḥ
Genitivedudrūṣyamāṇasya dudrūṣyamāṇayoḥ dudrūṣyamāṇānām
Locativedudrūṣyamāṇe dudrūṣyamāṇayoḥ dudrūṣyamāṇeṣu

Compound dudrūṣyamāṇa -

Adverb -dudrūṣyamāṇam -dudrūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria