Declension table of ?drāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativedrāvayiṣyat drāvayiṣyantī drāvayiṣyatī drāvayiṣyanti
Vocativedrāvayiṣyat drāvayiṣyantī drāvayiṣyatī drāvayiṣyanti
Accusativedrāvayiṣyat drāvayiṣyantī drāvayiṣyatī drāvayiṣyanti
Instrumentaldrāvayiṣyatā drāvayiṣyadbhyām drāvayiṣyadbhiḥ
Dativedrāvayiṣyate drāvayiṣyadbhyām drāvayiṣyadbhyaḥ
Ablativedrāvayiṣyataḥ drāvayiṣyadbhyām drāvayiṣyadbhyaḥ
Genitivedrāvayiṣyataḥ drāvayiṣyatoḥ drāvayiṣyatām
Locativedrāvayiṣyati drāvayiṣyatoḥ drāvayiṣyatsu

Adverb -drāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria