Declension table of ?dudrūṣitavat

Deva

MasculineSingularDualPlural
Nominativedudrūṣitavān dudrūṣitavantau dudrūṣitavantaḥ
Vocativedudrūṣitavan dudrūṣitavantau dudrūṣitavantaḥ
Accusativedudrūṣitavantam dudrūṣitavantau dudrūṣitavataḥ
Instrumentaldudrūṣitavatā dudrūṣitavadbhyām dudrūṣitavadbhiḥ
Dativedudrūṣitavate dudrūṣitavadbhyām dudrūṣitavadbhyaḥ
Ablativedudrūṣitavataḥ dudrūṣitavadbhyām dudrūṣitavadbhyaḥ
Genitivedudrūṣitavataḥ dudrūṣitavatoḥ dudrūṣitavatām
Locativedudrūṣitavati dudrūṣitavatoḥ dudrūṣitavatsu

Compound dudrūṣitavat -

Adverb -dudrūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria