Declension table of ?dudrūṣantī

Deva

FeminineSingularDualPlural
Nominativedudrūṣantī dudrūṣantyau dudrūṣantyaḥ
Vocativedudrūṣanti dudrūṣantyau dudrūṣantyaḥ
Accusativedudrūṣantīm dudrūṣantyau dudrūṣantīḥ
Instrumentaldudrūṣantyā dudrūṣantībhyām dudrūṣantībhiḥ
Dativedudrūṣantyai dudrūṣantībhyām dudrūṣantībhyaḥ
Ablativedudrūṣantyāḥ dudrūṣantībhyām dudrūṣantībhyaḥ
Genitivedudrūṣantyāḥ dudrūṣantyoḥ dudrūṣantīnām
Locativedudrūṣantyām dudrūṣantyoḥ dudrūṣantīṣu

Compound dudrūṣanti - dudrūṣantī -

Adverb -dudrūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria