Declension table of ?drāvaṇīya

Deva

MasculineSingularDualPlural
Nominativedrāvaṇīyaḥ drāvaṇīyau drāvaṇīyāḥ
Vocativedrāvaṇīya drāvaṇīyau drāvaṇīyāḥ
Accusativedrāvaṇīyam drāvaṇīyau drāvaṇīyān
Instrumentaldrāvaṇīyena drāvaṇīyābhyām drāvaṇīyaiḥ drāvaṇīyebhiḥ
Dativedrāvaṇīyāya drāvaṇīyābhyām drāvaṇīyebhyaḥ
Ablativedrāvaṇīyāt drāvaṇīyābhyām drāvaṇīyebhyaḥ
Genitivedrāvaṇīyasya drāvaṇīyayoḥ drāvaṇīyānām
Locativedrāvaṇīye drāvaṇīyayoḥ drāvaṇīyeṣu

Compound drāvaṇīya -

Adverb -drāvaṇīyam -drāvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria