तिङन्तावली द्रु१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रवति द्रवतः द्रवन्ति
मध्यमद्रवसि द्रवथः द्रवथ
उत्तमद्रवामि द्रवावः द्रवामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रवत् अद्रवताम् अद्रवन्
मध्यमअद्रवः अद्रवतम् अद्रवत
उत्तमअद्रवम् अद्रवाव अद्रवाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रवेत् द्रवेताम् द्रवेयुः
मध्यमद्रवेः द्रवेतम् द्रवेत
उत्तमद्रवेयम् द्रवेव द्रवेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रवतु द्रवताम् द्रवन्तु
मध्यमद्रव द्रवतम् द्रवत
उत्तमद्रवाणि द्रवाव द्रवाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रोष्यति द्रोष्यतः द्रोष्यन्ति
मध्यमद्रोष्यसि द्रोष्यथः द्रोष्यथ
उत्तमद्रोष्यामि द्रोष्यावः द्रोष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रोता द्रोतारौ द्रोतारः
मध्यमद्रोतासि द्रोतास्थः द्रोतास्थ
उत्तमद्रोतास्मि द्रोतास्वः द्रोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुद्राव दुद्रुवतुः दुद्रुवुः
मध्यमदुद्रोथ दुद्रुवथुः दुद्रुव
उत्तमदुद्राव दुद्रव दुद्रुव दुद्रुम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदुद्रुवत् अदुद्रुवताम् अदुद्रुवन्
मध्यमअदुद्रुवः अदुद्रुवतम् अदुद्रुवत
उत्तमअदुद्रुवम् अदुद्रुवाव अदुद्रुवाम


आत्मनेपदेएकद्विबहु
प्रथमअदुद्रुवत अदुद्रुवेताम् अदुद्रुवन्त
मध्यमअदुद्रुवथाः अदुद्रुवेथाम् अदुद्रुवध्वम्
उत्तमअदुद्रुवे अदुद्रुवावहि अदुद्रुवामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रूयात् द्रूयास्ताम् द्रूयासुः
मध्यमद्रूयाः द्रूयास्तम् द्रूयास्त
उत्तमद्रूयासम् द्रूयास्व द्रूयास्म

कृदन्त

क्त
द्रुत m. n. द्रुता f.

क्तवतु
द्रुतवत् m. n. द्रुतवती f.

शतृ
द्रवत् m. n. द्रवन्ती f.

लुडादेश पर
द्रोष्यत् m. n. द्रोष्यन्ती f.

लिडादेश पर
दुद्रुवस् m. n. दुद्रूषी f.

अव्यय

तुमुन्
द्रोतुम्

क्त्वा
द्रुत्वा

ल्यप्
॰द्रुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रावयति द्रावयतः द्रावयन्ति
मध्यमद्रावयसि द्रावयथः द्रावयथ
उत्तमद्रावयामि द्रावयावः द्रावयामः


आत्मनेपदेएकद्विबहु
प्रथमद्रावयते द्रावयेते द्रावयन्ते
मध्यमद्रावयसे द्रावयेथे द्रावयध्वे
उत्तमद्रावये द्रावयावहे द्रावयामहे


कर्मणिएकद्विबहु
प्रथमद्राव्यते द्राव्येते द्राव्यन्ते
मध्यमद्राव्यसे द्राव्येथे द्राव्यध्वे
उत्तमद्राव्ये द्राव्यावहे द्राव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रावयत् अद्रावयताम् अद्रावयन्
मध्यमअद्रावयः अद्रावयतम् अद्रावयत
उत्तमअद्रावयम् अद्रावयाव अद्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमअद्रावयत अद्रावयेताम् अद्रावयन्त
मध्यमअद्रावयथाः अद्रावयेथाम् अद्रावयध्वम्
उत्तमअद्रावये अद्रावयावहि अद्रावयामहि


कर्मणिएकद्विबहु
प्रथमअद्राव्यत अद्राव्येताम् अद्राव्यन्त
मध्यमअद्राव्यथाः अद्राव्येथाम् अद्राव्यध्वम्
उत्तमअद्राव्ये अद्राव्यावहि अद्राव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रावयेत् द्रावयेताम् द्रावयेयुः
मध्यमद्रावयेः द्रावयेतम् द्रावयेत
उत्तमद्रावयेयम् द्रावयेव द्रावयेम


आत्मनेपदेएकद्विबहु
प्रथमद्रावयेत द्रावयेयाताम् द्रावयेरन्
मध्यमद्रावयेथाः द्रावयेयाथाम् द्रावयेध्वम्
उत्तमद्रावयेय द्रावयेवहि द्रावयेमहि


कर्मणिएकद्विबहु
प्रथमद्राव्येत द्राव्येयाताम् द्राव्येरन्
मध्यमद्राव्येथाः द्राव्येयाथाम् द्राव्येध्वम्
उत्तमद्राव्येय द्राव्येवहि द्राव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रावयतु द्रावयताम् द्रावयन्तु
मध्यमद्रावय द्रावयतम् द्रावयत
उत्तमद्रावयाणि द्रावयाव द्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमद्रावयताम् द्रावयेताम् द्रावयन्ताम्
मध्यमद्रावयस्व द्रावयेथाम् द्रावयध्वम्
उत्तमद्रावयै द्रावयावहै द्रावयामहै


कर्मणिएकद्विबहु
प्रथमद्राव्यताम् द्राव्येताम् द्राव्यन्ताम्
मध्यमद्राव्यस्व द्राव्येथाम् द्राव्यध्वम्
उत्तमद्राव्यै द्राव्यावहै द्राव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रावयिष्यति द्रावयिष्यतः द्रावयिष्यन्ति
मध्यमद्रावयिष्यसि द्रावयिष्यथः द्रावयिष्यथ
उत्तमद्रावयिष्यामि द्रावयिष्यावः द्रावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्रावयिष्यते द्रावयिष्येते द्रावयिष्यन्ते
मध्यमद्रावयिष्यसे द्रावयिष्येथे द्रावयिष्यध्वे
उत्तमद्रावयिष्ये द्रावयिष्यावहे द्रावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रावयिता द्रावयितारौ द्रावयितारः
मध्यमद्रावयितासि द्रावयितास्थः द्रावयितास्थ
उत्तमद्रावयितास्मि द्रावयितास्वः द्रावयितास्मः

कृदन्त

क्त
द्रावित m. n. द्राविता f.

क्तवतु
द्रावितवत् m. n. द्रावितवती f.

शतृ
द्रावयत् m. n. द्रावयन्ती f.

शानच्
द्रावयमाण m. n. द्रावयमाणा f.

शानच् कर्मणि
द्राव्यमाण m. n. द्राव्यमाणा f.

लुडादेश पर
द्रावयिष्यत् m. n. द्रावयिष्यन्ती f.

लुडादेश आत्म
द्रावयिष्यमाण m. n. द्रावयिष्यमाणा f.

यत्
द्राव्य m. n. द्राव्या f.

अनीयर्
द्रावणीय m. n. द्रावणीया f.

अव्यय

तुमुन्
द्रावयितुम्

क्त्वा
द्रावयित्वा

ल्यप्
॰द्राव्य

लिट्
द्रावयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रूषति दुद्रूषतः दुद्रूषन्ति
मध्यमदुद्रूषसि दुद्रूषथः दुद्रूषथ
उत्तमदुद्रूषामि दुद्रूषावः दुद्रूषामः


कर्मणिएकद्विबहु
प्रथमदुद्रूष्यते दुद्रूष्येते दुद्रूष्यन्ते
मध्यमदुद्रूष्यसे दुद्रूष्येथे दुद्रूष्यध्वे
उत्तमदुद्रूष्ये दुद्रूष्यावहे दुद्रूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदुद्रूषत् अदुद्रूषताम् अदुद्रूषन्
मध्यमअदुद्रूषः अदुद्रूषतम् अदुद्रूषत
उत्तमअदुद्रूषम् अदुद्रूषाव अदुद्रूषाम


कर्मणिएकद्विबहु
प्रथमअदुद्रूष्यत अदुद्रूष्येताम् अदुद्रूष्यन्त
मध्यमअदुद्रूष्यथाः अदुद्रूष्येथाम् अदुद्रूष्यध्वम्
उत्तमअदुद्रूष्ये अदुद्रूष्यावहि अदुद्रूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदुद्रूषेत् दुद्रूषेताम् दुद्रूषेयुः
मध्यमदुद्रूषेः दुद्रूषेतम् दुद्रूषेत
उत्तमदुद्रूषेयम् दुद्रूषेव दुद्रूषेम


कर्मणिएकद्विबहु
प्रथमदुद्रूष्येत दुद्रूष्येयाताम् दुद्रूष्येरन्
मध्यमदुद्रूष्येथाः दुद्रूष्येयाथाम् दुद्रूष्येध्वम्
उत्तमदुद्रूष्येय दुद्रूष्येवहि दुद्रूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रूषतु दुद्रूषताम् दुद्रूषन्तु
मध्यमदुद्रूष दुद्रूषतम् दुद्रूषत
उत्तमदुद्रूषाणि दुद्रूषाव दुद्रूषाम


कर्मणिएकद्विबहु
प्रथमदुद्रूष्यताम् दुद्रूष्येताम् दुद्रूष्यन्ताम्
मध्यमदुद्रूष्यस्व दुद्रूष्येथाम् दुद्रूष्यध्वम्
उत्तमदुद्रूष्यै दुद्रूष्यावहै दुद्रूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रूष्यति दुद्रूष्यतः दुद्रूष्यन्ति
मध्यमदुद्रूष्यसि दुद्रूष्यथः दुद्रूष्यथ
उत्तमदुद्रूष्यामि दुद्रूष्यावः दुद्रूष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदुद्रूषिता दुद्रूषितारौ दुद्रूषितारः
मध्यमदुद्रूषितासि दुद्रूषितास्थः दुद्रूषितास्थ
उत्तमदुद्रूषितास्मि दुद्रूषितास्वः दुद्रूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदुद्रूष दुदुद्रूषतुः दुदुद्रूषुः
मध्यमदुदुद्रूषिथ दुदुद्रूषथुः दुदुद्रूष
उत्तमदुदुद्रूष दुदुद्रूषिव दुदुद्रूषिम

कृदन्त

क्त
दुद्रूषित m. n. दुद्रूषिता f.

क्तवतु
दुद्रूषितवत् m. n. दुद्रूषितवती f.

शतृ
दुद्रूषत् m. n. दुद्रूषन्ती f.

शानच् कर्मणि
दुद्रूष्यमाण m. n. दुद्रूष्यमाणा f.

लुडादेश पर
दुद्रूष्यत् m. n. दुद्रूष्यन्ती f.

अनीयर्
दुद्रूषणीय m. n. दुद्रूषणीया f.

यत्
दुद्रूष्य m. n. दुद्रूष्या f.

लिडादेश पर
दुदुद्रूष्वस् m. n. दुदुद्रूषुषी f.

अव्यय

तुमुन्
दुद्रूषितुम्

क्त्वा
दुद्रूषित्वा

ल्यप्
॰दुद्रूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria