Declension table of ?dudrūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedudrūṣaṇīyam dudrūṣaṇīye dudrūṣaṇīyāni
Vocativedudrūṣaṇīya dudrūṣaṇīye dudrūṣaṇīyāni
Accusativedudrūṣaṇīyam dudrūṣaṇīye dudrūṣaṇīyāni
Instrumentaldudrūṣaṇīyena dudrūṣaṇīyābhyām dudrūṣaṇīyaiḥ
Dativedudrūṣaṇīyāya dudrūṣaṇīyābhyām dudrūṣaṇīyebhyaḥ
Ablativedudrūṣaṇīyāt dudrūṣaṇīyābhyām dudrūṣaṇīyebhyaḥ
Genitivedudrūṣaṇīyasya dudrūṣaṇīyayoḥ dudrūṣaṇīyānām
Locativedudrūṣaṇīye dudrūṣaṇīyayoḥ dudrūṣaṇīyeṣu

Compound dudrūṣaṇīya -

Adverb -dudrūṣaṇīyam -dudrūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria