Declension table of ?drutavat

Deva

MasculineSingularDualPlural
Nominativedrutavān drutavantau drutavantaḥ
Vocativedrutavan drutavantau drutavantaḥ
Accusativedrutavantam drutavantau drutavataḥ
Instrumentaldrutavatā drutavadbhyām drutavadbhiḥ
Dativedrutavate drutavadbhyām drutavadbhyaḥ
Ablativedrutavataḥ drutavadbhyām drutavadbhyaḥ
Genitivedrutavataḥ drutavatoḥ drutavatām
Locativedrutavati drutavatoḥ drutavatsu

Compound drutavat -

Adverb -drutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria