Declension table of ?dudrūṣitā

Deva

FeminineSingularDualPlural
Nominativedudrūṣitā dudrūṣite dudrūṣitāḥ
Vocativedudrūṣite dudrūṣite dudrūṣitāḥ
Accusativedudrūṣitām dudrūṣite dudrūṣitāḥ
Instrumentaldudrūṣitayā dudrūṣitābhyām dudrūṣitābhiḥ
Dativedudrūṣitāyai dudrūṣitābhyām dudrūṣitābhyaḥ
Ablativedudrūṣitāyāḥ dudrūṣitābhyām dudrūṣitābhyaḥ
Genitivedudrūṣitāyāḥ dudrūṣitayoḥ dudrūṣitānām
Locativedudrūṣitāyām dudrūṣitayoḥ dudrūṣitāsu

Adverb -dudrūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria