Declension table of ?drāvayantī

Deva

FeminineSingularDualPlural
Nominativedrāvayantī drāvayantyau drāvayantyaḥ
Vocativedrāvayanti drāvayantyau drāvayantyaḥ
Accusativedrāvayantīm drāvayantyau drāvayantīḥ
Instrumentaldrāvayantyā drāvayantībhyām drāvayantībhiḥ
Dativedrāvayantyai drāvayantībhyām drāvayantībhyaḥ
Ablativedrāvayantyāḥ drāvayantībhyām drāvayantībhyaḥ
Genitivedrāvayantyāḥ drāvayantyoḥ drāvayantīnām
Locativedrāvayantyām drāvayantyoḥ drāvayantīṣu

Compound drāvayanti - drāvayantī -

Adverb -drāvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria