Declension table of ?dudrūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedudrūṣaṇīyaḥ dudrūṣaṇīyau dudrūṣaṇīyāḥ
Vocativedudrūṣaṇīya dudrūṣaṇīyau dudrūṣaṇīyāḥ
Accusativedudrūṣaṇīyam dudrūṣaṇīyau dudrūṣaṇīyān
Instrumentaldudrūṣaṇīyena dudrūṣaṇīyābhyām dudrūṣaṇīyaiḥ dudrūṣaṇīyebhiḥ
Dativedudrūṣaṇīyāya dudrūṣaṇīyābhyām dudrūṣaṇīyebhyaḥ
Ablativedudrūṣaṇīyāt dudrūṣaṇīyābhyām dudrūṣaṇīyebhyaḥ
Genitivedudrūṣaṇīyasya dudrūṣaṇīyayoḥ dudrūṣaṇīyānām
Locativedudrūṣaṇīye dudrūṣaṇīyayoḥ dudrūṣaṇīyeṣu

Compound dudrūṣaṇīya -

Adverb -dudrūṣaṇīyam -dudrūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria