Declension table of ?drāvayamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāvayamāṇā drāvayamāṇe drāvayamāṇāḥ
Vocativedrāvayamāṇe drāvayamāṇe drāvayamāṇāḥ
Accusativedrāvayamāṇām drāvayamāṇe drāvayamāṇāḥ
Instrumentaldrāvayamāṇayā drāvayamāṇābhyām drāvayamāṇābhiḥ
Dativedrāvayamāṇāyai drāvayamāṇābhyām drāvayamāṇābhyaḥ
Ablativedrāvayamāṇāyāḥ drāvayamāṇābhyām drāvayamāṇābhyaḥ
Genitivedrāvayamāṇāyāḥ drāvayamāṇayoḥ drāvayamāṇānām
Locativedrāvayamāṇāyām drāvayamāṇayoḥ drāvayamāṇāsu

Adverb -drāvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria