Declension table of ?drutavatī

Deva

FeminineSingularDualPlural
Nominativedrutavatī drutavatyau drutavatyaḥ
Vocativedrutavati drutavatyau drutavatyaḥ
Accusativedrutavatīm drutavatyau drutavatīḥ
Instrumentaldrutavatyā drutavatībhyām drutavatībhiḥ
Dativedrutavatyai drutavatībhyām drutavatībhyaḥ
Ablativedrutavatyāḥ drutavatībhyām drutavatībhyaḥ
Genitivedrutavatyāḥ drutavatyoḥ drutavatīnām
Locativedrutavatyām drutavatyoḥ drutavatīṣu

Compound drutavati - drutavatī -

Adverb -drutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria