Declension table of ?drāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativedrāvayiṣyan drāvayiṣyantau drāvayiṣyantaḥ
Vocativedrāvayiṣyan drāvayiṣyantau drāvayiṣyantaḥ
Accusativedrāvayiṣyantam drāvayiṣyantau drāvayiṣyataḥ
Instrumentaldrāvayiṣyatā drāvayiṣyadbhyām drāvayiṣyadbhiḥ
Dativedrāvayiṣyate drāvayiṣyadbhyām drāvayiṣyadbhyaḥ
Ablativedrāvayiṣyataḥ drāvayiṣyadbhyām drāvayiṣyadbhyaḥ
Genitivedrāvayiṣyataḥ drāvayiṣyatoḥ drāvayiṣyatām
Locativedrāvayiṣyati drāvayiṣyatoḥ drāvayiṣyatsu

Compound drāvayiṣyat -

Adverb -drāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria